A 297-2 Skandapurāṇa

Template:IP

Manuscript culture infobox

Filmed in: A 297/2
Title: Skandapurāṇa
Dimensions: 33 x 11 cm x 10 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 1/988
Remarks: Utkalakhaṇḍa; two folios should be from another MSS (not mentioned in the catalogue data, but in the original title card).


Reel No. A 297/2

Inventory No. 67049

Title Skandapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 33.0 x 11.0 cm

Binding Hole

Folios 10

Lines per Folio 10

Foliation

Place of Deposit NAK

Accession No. 1/988

Manuscript Features

Excerpts

Beginning

❖ oṃ namo bhagavate vāsudevāya namaḥ ||

oṃ namaḥ śrīpuruṣottamāya ||

munaya ūcuḥ ||

bhagavan sarvvaśāstrajña sarvvatīrthamahattvavit |
kathitaṃ ya tvayā pūrvvaṃ, prastute tīrthakīrttane |

puruṣottamamāhātmyaṃ kṣetraṃ paramapāvanaṃ |
yatrāste dānavataru śrīśo mānuṣalīlayā ||

darśanān muktidaḥ sākṣāt sarvvatīrthaphalapradaḥ |
tan no vistarato brūhi tat kṣetraṃ kena nirmmitaṃ ||

jyotiḥ prakāśo bhagavān sākṣāt nārāyaṇaḥ prabhuḥ |
kathaṃ dārumayas tasmin nāste paramapuruṣaḥ || (fol. 1v1–4)

End

darśanād asya naśyanti pātakāni na saṃśayaḥ |
bhukter mmukteś ca yogya syān nātra kāryyavicāraṇā |

asyāgre saṃtyajat prāṇān brahmasāyujyam āpnuyāt ||
yat kiṃcit kurute karmmakoṭikoṭiguṇaṃ bhavet |

chāyaiṣā kalpavṛkṣasya nṛsiṃhāgreṇa bhāsitā ||
chāyāṃ hi(!)nasya vidyāyā jñāna-/// ||| (fol. 7v8–10)

Colophon

iti śrīskandapurāṇe utkalakhaṇḍe puruṣottamamāhātmye tṛtīyo dhyāya(!) || (fol. 6v10–7r1)

Microfilm Details

Reel No. A 297/2

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000