A 297-2 Skandapurāṇa
Manuscript culture infobox
Filmed in: A 297/2
Title: Skandapurāṇa
Dimensions: 33 x 11 cm x 10 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 1/988
Remarks: Utkalakhaṇḍa; two folios should be from another MSS (not mentioned in the catalogue data, but in the original title card).
Reel No. A 297/2
Inventory No. 67049
Title Skandapurāṇa
Remarks
Author
Subject Purāṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 33.0 x 11.0 cm
Binding Hole
Folios 10
Lines per Folio 10
Foliation
Place of Deposit NAK
Accession No. 1/988
Manuscript Features
Excerpts
Beginning
❖ oṃ namo bhagavate vāsudevāya namaḥ ||
oṃ namaḥ śrīpuruṣottamāya ||
munaya ūcuḥ ||
bhagavan sarvvaśāstrajña sarvvatīrthamahattvavit |
kathitaṃ ya tvayā pūrvvaṃ, prastute tīrthakīrttane |
puruṣottamamāhātmyaṃ kṣetraṃ paramapāvanaṃ |
yatrāste dānavataru śrīśo mānuṣalīlayā ||
darśanān muktidaḥ sākṣāt sarvvatīrthaphalapradaḥ |
tan no vistarato brūhi tat kṣetraṃ kena nirmmitaṃ ||
jyotiḥ prakāśo bhagavān sākṣāt nārāyaṇaḥ prabhuḥ |
kathaṃ dārumayas tasmin nāste paramapuruṣaḥ || (fol. 1v1–4)
End
darśanād asya naśyanti pātakāni na saṃśayaḥ |
bhukter mmukteś ca yogya syān nātra kāryyavicāraṇā |
asyāgre saṃtyajat prāṇān brahmasāyujyam āpnuyāt ||
yat kiṃcit kurute karmmakoṭikoṭiguṇaṃ bhavet |
chāyaiṣā kalpavṛkṣasya nṛsiṃhāgreṇa bhāsitā ||
chāyāṃ hi(!)nasya vidyāyā jñāna-/// ||| (fol. 7v8–10)
Colophon
iti śrīskandapurāṇe utkalakhaṇḍe puruṣottamamāhātmye tṛtīyo dhyāya(!) || (fol. 6v10–7r1)
Microfilm Details
Reel No. A 297/2
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by
Date 00-00-2000